Fundstellen

RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Kontext
RArṇ, 12, 214.2
  keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //Kontext
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Kontext
RArṇ, 12, 367.1
  jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /Kontext
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Kontext
RArṇ, 8, 32.1
  lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /Kontext
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RCūM, 11, 112.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Kontext
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Kontext
RPSudh, 6, 64.1
  śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /Kontext
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Kontext
RRÅ, V.kh., 13, 86.2
  lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //Kontext
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Kontext
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Kontext
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RRS, 3, 156.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Kontext