References

RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Context
RArṇ, 12, 214.2
  keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //Context
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Context
RArṇ, 12, 367.1
  jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /Context
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Context
RArṇ, 8, 32.1
  lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /Context
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RCūM, 11, 112.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Context
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Context
RPSudh, 6, 64.1
  śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /Context
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Context
RRÅ, V.kh., 13, 86.2
  lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //Context
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Context
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Context
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RRS, 3, 156.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Context