References

ÅK, 2, 1, 183.2
  hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ //Context
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Context
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Context
BhPr, 1, 8, 36.2
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
BhPr, 1, 8, 70.1
  kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /Context
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Context
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Context
BhPr, 1, 8, 137.1
  srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /Context
BhPr, 1, 8, 198.3
  asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye /Context
BhPr, 2, 3, 87.0
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
KaiNigh, 2, 64.2
  ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam //Context
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Context
MPālNigh, 4, 13.3
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
MPālNigh, 4, 16.2
  tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //Context
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Context
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Context
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Context
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Context
RAdhy, 1, 128.1
  jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /Context
RAdhy, 1, 479.1
  yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā /Context
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Context
RArṇ, 11, 10.0
  sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //Context
RArṇ, 11, 172.2
  catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //Context
RArṇ, 11, 214.1
  vedhakaṃ yastu jānāti dehe lohe rasāyane /Context
RArṇ, 11, 217.1
  tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /Context
RArṇ, 12, 2.3
  brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //Context
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Context
RArṇ, 12, 124.3
  lakṣayojanato devi sā jñeyā sthalapadminī //Context
RArṇ, 12, 133.1
  citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /Context
RArṇ, 12, 149.2
  sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //Context
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Context
RArṇ, 12, 297.2
  māsena śāstrasampattiṃ jñātvā devi balābalam /Context
RArṇ, 12, 323.2
  jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //Context
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Context
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Context
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Context
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Context
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Context
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Context
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Context
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Context
RArṇ, 8, 15.1
  mānavendraḥ prakurvīta yo hi jānāti pārvati /Context
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Context
RājNigh, 13, 70.2
  gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //Context
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Context
RājNigh, 13, 121.2
  evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ //Context
RājNigh, 13, 126.3
  jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā //Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Context
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Context
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Context
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Context
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Context
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Context
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Context
RCint, 7, 25.2
  brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //Context
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Context
RCint, 7, 102.0
  lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //Context
RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 18, 76.2
  jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //Context
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Context
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Context
RHT, 6, 3.2
  jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //Context
RHT, 6, 7.2
  na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //Context
RHT, 8, 2.2
  śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //Context
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Context
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Context
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 4, 1.1
  aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam /Context
RMañj, 6, 15.1
  mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /Context
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Context
RPSudh, 10, 28.2
  garbhamūṣā tu sā jñeyā pāradasya nibandhinī //Context
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Context
RPSudh, 4, 4.1
  suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam /Context
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Context
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Context
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Context
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Context
RRÅ, V.kh., 4, 156.2
  jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī //Context
RRS, 10, 76.2
  tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //Context
RRS, 11, 79.3
  citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ //Context
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Context
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Context
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Context
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Context
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Context
RSK, 1, 19.1
  sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /Context
RSK, 1, 46.2
  guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Context
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Context
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Context
ŚdhSaṃh, 2, 12, 106.2
  hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //Context