References

BhPr, 2, 3, 257.1
  hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /Context
BhPr, 2, 3, 259.1
  oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /Context
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Context
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Context
RCint, 8, 26.2
  na vikārāya bhavati sādhakendrasya vatsarāt //Context
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Context
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Context
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCūM, 11, 83.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Context
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Context
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Context
RRS, 3, 60.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context