Fundstellen

ÅK, 1, 25, 23.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Kontext
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Kontext
RAdhy, 1, 456.1
  ādatte niyataṃ velaṃ valistasya na jāyate /Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext
RCūM, 11, 84.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RCūM, 16, 36.0
  valipalitavihīnaḥ so'pi rogādvihīnaḥ //Kontext
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Kontext
RCūM, 4, 25.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Kontext
RPSudh, 5, 26.2
  valipalitanāśāya dṛḍhatāyai śarīriṇām //Kontext
RPSudh, 5, 116.0
  palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //Kontext
RRÅ, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Kontext
RRS, 3, 61.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RRS, 8, 22.1
  pathyāśanasya varṣeṇa palitavalibhiḥ saha /Kontext