References

ÅK, 1, 25, 37.2
  mūṣākarṇam anuprāptair ekakolīśako mataḥ //Context
ÅK, 1, 25, 73.1
  dināni katicit sthitvā yātyasau phullikā matā /Context
ÅK, 1, 25, 75.1
  sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /Context
ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Context
ÅK, 2, 1, 264.2
  śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //Context
BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Context
BhPr, 1, 8, 33.1
  yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam /Context
BhPr, 1, 8, 115.2
  gaganātskhalitaṃ yasmād gaganaṃ ca tato matam //Context
KaiNigh, 2, 135.2
  kṣudraśaṅkhāḥ śaṅkhanakāḥ śambūkāḥ kṣullakā matāḥ //Context
KaiNigh, 2, 149.1
  nānādhātumayī kārā vālukā sikatā matā /Context
MPālNigh, 4, 12.1
  jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam /Context
RAdhy, 1, 26.2
  dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //Context
RAdhy, 1, 30.2
  aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //Context
RAdhy, 1, 156.3
  gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //Context
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Context
RājNigh, 13, 77.2
  śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam //Context
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /Context
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Context
RCūM, 15, 19.1
  dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /Context
RCūM, 16, 34.2
  ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //Context
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Context
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Context
RCūM, 4, 39.2
  mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ //Context
RCūM, 4, 54.1
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /Context
RCūM, 4, 74.1
  dalair vā varṇikāhrāso bhañjinī vādibhirmatā /Context
RCūM, 4, 75.1
  dināni katicit sthitvā yātyasau palikā matā /Context
RCūM, 4, 76.2
  sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //Context
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RCūM, 4, 98.1
  rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /Context
RCūM, 5, 47.1
  ghaṭayantramiti proktaṃ tadāpyāyanake matam /Context
RCūM, 5, 124.2
  sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /Context
RCūM, 9, 28.1
  kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ /Context
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Context
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Context
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Context
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā sā tuvarī matā /Context
RRS, 5, 80.2
  lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //Context
RRS, 5, 87.0
  bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //Context
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 43.0
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //Context
RRS, 8, 51.2
  dravairvā vahnikāgrāso bhañjanī vādibhir matā //Context
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Context
RRS, 8, 54.2
  sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //Context
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
ŚdhSaṃh, 2, 12, 58.2
  chinnārasānupānena jvaraghnī guṭikā matā //Context