References

BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Context
RAdhy, 1, 10.2
  śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //Context
RCint, 6, 42.3
  puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //Context
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Context
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Context
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Context
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Context
RMañj, 6, 20.1
  kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye /Context
RRĂ…, R.kh., 2, 5.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /Context
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Context