Fundstellen

ÅK, 2, 1, 48.1
  haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam /Kontext
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
KaiNigh, 2, 46.1
  haritālamālaṃ tālaṃ piñjaraṃ visragandhikam /Kontext
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Kontext
MPālNigh, 4, 27.1
  haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam /Kontext
MPālNigh, 4, 27.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /Kontext
RAdhy, 1, 270.1
  nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /Kontext
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Kontext
RAdhy, 1, 375.1
  godantī haritālāyās tāvat patrāṇi dāpaya /Kontext
RAdhy, 1, 383.2
  ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //Kontext
RArṇ, 12, 280.1
  hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 12, 318.1
  pāradaṃ haritālaṃ ca śilā mākṣikameva ca /Kontext
RArṇ, 16, 56.1
  bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /Kontext
RArṇ, 8, 30.2
  vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //Kontext
RArṇ, 8, 31.3
  vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //Kontext
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Kontext
RArṇ, 9, 18.1
  haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /Kontext
RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Kontext
RājNigh, 13, 64.1
  haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca /Kontext
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Kontext
RRÅ, R.kh., 8, 92.1
  mākṣikaṃ haritālaṃ ca palāśasvarasena ca /Kontext
RRÅ, R.kh., 8, 93.2
  tadbhasma haritālaṃ ca tulyamamlena kenacit //Kontext
RRÅ, V.kh., 20, 36.1
  haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 3, 116.1
  tadbhasma haritālaṃ tu tulyamamlena mardayet /Kontext
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Kontext
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext
RRS, 3, 73.2
  snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Kontext