Fundstellen

BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 134.3
  prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //Kontext
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Kontext
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Kontext
RArṇ, 11, 148.1
  kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /Kontext
RArṇ, 8, 45.1
  kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /Kontext
RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 3, 116.2
  kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /Kontext
RCint, 3, 125.1
  balinā vyūḍhaṃ kevalamarkamapi /Kontext
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Kontext
RCūM, 16, 9.1
  kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /Kontext
RCūM, 4, 57.1
  tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /Kontext
RRĂ…, V.kh., 4, 129.1
  kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat /Kontext
RRS, 11, 88.1
  kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /Kontext
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RRS, 8, 47.0
  tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //Kontext