References

BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Context
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
RAdhy, 1, 22.2
  darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //Context
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Context
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Context
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Context
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 76.2
  kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //Context
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Context
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Context
RRÅ, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Context
RRÅ, R.kh., 7, 29.1
  vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi /Context
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context