Fundstellen

ÅK, 1, 25, 40.1
  vidyādharākhyayantrasthād ārdrakadravamarditāt /Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 101.2
  drutagrāsaparīṇāmo biḍayantrādiyogataḥ //Kontext
ÅK, 1, 25, 104.2
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //Kontext
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
ÅK, 1, 26, 53.1
  yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /Kontext
ÅK, 1, 26, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //Kontext
ÅK, 1, 26, 85.2
  adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //Kontext
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Kontext
BhPr, 2, 3, 34.2
  vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //Kontext
BhPr, 2, 3, 37.2
  pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //Kontext
BhPr, 2, 3, 40.1
  svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /Kontext
BhPr, 2, 3, 40.2
  vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //Kontext
BhPr, 2, 3, 41.2
  dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //Kontext
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Kontext
BhPr, 2, 3, 161.2
  yantre vidyādhare kuryādrasendrasyordhvapātanam //Kontext
BhPr, 2, 3, 163.2
  yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati //Kontext
BhPr, 2, 3, 187.2
  aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //Kontext
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Kontext
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Kontext
RAdhy, 1, 59.2
  saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //Kontext
RAdhy, 1, 63.1
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /Kontext
RAdhy, 1, 67.1
  yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /Kontext
RAdhy, 1, 156.3
  gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //Kontext
RAdhy, 1, 157.1
  jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /Kontext
RAdhy, 1, 163.1
  prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /Kontext
RAdhy, 1, 247.2
  yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //Kontext
RAdhy, 1, 248.1
  koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Kontext
RAdhy, 1, 417.2
  tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //Kontext
RAdhy, 1, 432.1
  tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet /Kontext
RAdhy, 1, 447.1
  ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /Kontext
RAdhy, 1, 447.2
  culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //Kontext
RArṇ, 10, 44.1
  vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /Kontext
RArṇ, 11, 62.2
  yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //Kontext
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Kontext
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Kontext
RArṇ, 11, 117.2
  taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet //Kontext
RArṇ, 12, 6.3
  yantre vidyādhare devi gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RArṇ, 12, 41.2
  rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //Kontext
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Kontext
RArṇ, 14, 60.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 79.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 95.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 100.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 103.2
  mārayedbhūdhare yantre saptasaṃkalikākramāt //Kontext
RArṇ, 14, 116.1
  mārayedbhūdhare yantre puṭānāṃ saptakena tu /Kontext
RArṇ, 14, 128.2
  mārayedbhūdhare yantre puṭānāṃ saptakena tu //Kontext
RArṇ, 15, 95.1
  puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /Kontext
RArṇ, 17, 62.2
  athavā yantrakārasya caikadvitripalakramāt //Kontext
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 2.3
  dhamanīlohayantrāṇi khallapāṣāṇamardakam //Kontext
RArṇ, 4, 3.2
  mṛnmayāni ca yantrāṇi musalolūkhalāni ca //Kontext
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RArṇ, 4, 13.1
  evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /Kontext
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Kontext
RArṇ, 4, 21.1
  auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /Kontext
RArṇ, 4, 22.2
  tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RArṇ, 4, 25.3
  alābhe kāntalohasya yantraṃ lohena kārayet //Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 29.2
  haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //Kontext
RArṇ, 4, 64.1
  devatānugrahaṃ prāpya yantramūṣāgnimānavit /Kontext
RArṇ, 4, 65.1
  yantramūṣāgnimānāni varṇitāni sureśvari /Kontext
RArṇ, 6, 63.2
  yantrahaste susambadhya khoṭakaṃ ca śilātale //Kontext
RArṇ, 9, 12.2
  lohapātre pacedyantre haṃsapāke 'gnimānavit //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 2, 8.0
  no previewKontext
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Kontext
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Kontext
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 3, 23.1
  yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /Kontext
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Kontext
RCint, 3, 70.2
  lohapātre pacedyantre haṃsapākāgnimānavit //Kontext
RCint, 3, 74.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //Kontext
RCint, 3, 152.2
  yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //Kontext
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 34.2
  bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 14, 68.1
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /Kontext
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Kontext
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Kontext
RCūM, 14, 227.2
  svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 26.2
  pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //Kontext
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Kontext
RCūM, 16, 43.2
  pañcamādhyāyanirdiṣṭe yantre caivāntarālike /Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 4, 102.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Kontext
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Kontext
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 27.1
  pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /Kontext
RCūM, 5, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Kontext
RCūM, 5, 38.1
  evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /Kontext
RCūM, 5, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Kontext
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 18, 37.2
  ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //Kontext
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Kontext
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Kontext
RHT, 5, 11.1
  saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Kontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Kontext
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Kontext
RHT, 6, 3.2
  jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //Kontext
RHT, 6, 8.1
  grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /Kontext
RKDh, 1, 1, 33.1
  kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 42.1
  etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /Kontext
RKDh, 1, 1, 45.1
  yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /Kontext
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RKDh, 1, 1, 54.1
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Kontext
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Kontext
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Kontext
RKDh, 1, 1, 78.2
  haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //Kontext
RKDh, 1, 1, 101.1
  etadeva hi yantraṃ tu natahastakasaṃyutam /Kontext
RKDh, 1, 1, 101.2
  pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //Kontext
RKDh, 1, 1, 111.1
  jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /Kontext
RKDh, 1, 1, 111.2
  idameva somānalayantram /Kontext
RKDh, 1, 1, 127.1
  adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /Kontext
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Kontext
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Kontext
RKDh, 1, 1, 155.1
  tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /Kontext
RKDh, 1, 1, 164.2
  tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //Kontext
RKDh, 1, 1, 165.2
  yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //Kontext
RMañj, 2, 12.1
  ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 6, 49.1
  yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /Kontext
RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Kontext
RPSudh, 1, 17.1
  tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /Kontext
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Kontext
RPSudh, 1, 59.0
  yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //Kontext
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Kontext
RPSudh, 10, 1.1
  atha yantrāṇi vakṣyante pārado yena yantryate /Kontext
RPSudh, 10, 1.2
  tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ //Kontext
RPSudh, 10, 8.2
  ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ //Kontext
RPSudh, 3, 3.1
  ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /Kontext
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Kontext
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Kontext
RRÅ, R.kh., 2, 22.2
  tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe //Kontext
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Kontext
RRÅ, R.kh., 2, 37.2
  puṭayedbhūdhare yantre dinānte taṃ samuddharet //Kontext
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Kontext
RRÅ, R.kh., 2, 42.2
  baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //Kontext
RRÅ, R.kh., 4, 23.2
  ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //Kontext
RRÅ, R.kh., 4, 26.2
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //Kontext
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Kontext
RRÅ, R.kh., 7, 7.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //Kontext
RRÅ, V.kh., 1, 61.2
  viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Kontext
RRÅ, V.kh., 12, 11.2
  taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //Kontext
RRÅ, V.kh., 12, 12.1
  saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 12, 14.1
  tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /Kontext
RRÅ, V.kh., 12, 15.1
  jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /Kontext
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Kontext
RRÅ, V.kh., 15, 83.1
  evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /Kontext
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 16, 114.2
  dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //Kontext
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 3, 65.1
  saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /Kontext
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Kontext
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Kontext
RRÅ, V.kh., 4, 37.1
  jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Kontext
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Kontext
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Kontext
RRÅ, V.kh., 7, 47.1
  bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /Kontext
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Kontext
RRÅ, V.kh., 8, 100.2
  cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //Kontext
RRÅ, V.kh., 8, 126.2
  pūrvavatpācayedyaṃtre drave śuṣke niveśayet //Kontext
RRÅ, V.kh., 9, 58.1
  jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /Kontext
RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Kontext
RRS, 10, 20.1
  krauñcikā yantramātre hi bahudhā parikīrtitā /Kontext
RRS, 11, 91.2
  yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //Kontext
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Kontext
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 5, 39.1
  śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /Kontext
RRS, 5, 64.2
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //Kontext
RRS, 5, 236.1
  svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 8, 85.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RRS, 8, 88.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Kontext
RRS, 9, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /Kontext
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Kontext
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RRS, 9, 25.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext
RRS, 9, 32.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //Kontext
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Kontext
RRS, 9, 41.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RRS, 9, 56.3
  etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext
RRS, 9, 57.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RSK, 1, 19.2
  ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu //Kontext
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Kontext
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Kontext