References

ÅK, 1, 26, 224.2
  koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet //Context
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Context
BhPr, 2, 3, 23.1
  koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /Context
BhPr, 2, 3, 49.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ /Context
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Context
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Context
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Context
RCūM, 5, 149.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /Context
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Context
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RMañj, 6, 29.2
  bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //Context
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Context
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Context
RRÅ, R.kh., 4, 19.1
  taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /Context
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Context
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Context
RRÅ, R.kh., 7, 26.0
  punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //Context
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Context
RRÅ, R.kh., 8, 27.2
  liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet //Context
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Context
RRÅ, R.kh., 8, 35.2
  ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //Context
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Context
RRÅ, R.kh., 8, 40.2
  ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ //Context
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Context
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Context
RRÅ, R.kh., 8, 79.2
  jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //Context
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Context
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Context
RRÅ, V.kh., 3, 112.2
  ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ //Context
RRÅ, V.kh., 3, 119.1
  amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 3, 120.1
  jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /Context
RRÅ, V.kh., 3, 122.2
  liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //Context
RRÅ, V.kh., 3, 124.1
  ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /Context
RRÅ, V.kh., 3, 126.1
  ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /Context
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Context
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Context
RRÅ, V.kh., 4, 51.1
  ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /Context
RRÅ, V.kh., 4, 52.2
  ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet //Context
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Context
RRÅ, V.kh., 4, 74.1
  ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 83.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 85.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Context
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Context
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Context
RRÅ, V.kh., 4, 88.1
  liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /Context
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Context
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Context
RRÅ, V.kh., 4, 113.2
  tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Context
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 142.1
  ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 4, 150.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Context
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Context
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Context
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Context
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Context
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Context
RRS, 10, 52.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /Context
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Context
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Context
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Context
RRS, 5, 116.1
  ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /Context
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Context
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Context
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Context