Fundstellen

ÅK, 1, 26, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Kontext
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Kontext
RCint, 2, 29.2
  ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //Kontext
RCint, 3, 33.2
  ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Kontext
RCint, 8, 126.1
  cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /Kontext
RCint, 8, 139.2
  tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //Kontext
RCint, 8, 253.1
  ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /Kontext
RCūM, 11, 37.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RCūM, 5, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
RCūM, 5, 159.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext
RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Kontext
RHT, 6, 17.1
  laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /Kontext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Kontext
RPSudh, 10, 28.1
  bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ /Kontext
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Kontext
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Kontext
RPSudh, 4, 88.1
  cūrṇenācchādya yatnena chagaṇenātha pūrayet /Kontext
RRÅ, R.kh., 4, 41.2
  bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //Kontext
RRÅ, R.kh., 8, 59.2
  ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, V.kh., 11, 30.2
  ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /Kontext
RRÅ, V.kh., 18, 164.2
  ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //Kontext
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Kontext
RRÅ, V.kh., 19, 130.2
  ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //Kontext
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Kontext
RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Kontext
RRS, 9, 59.1
  tataś cācchādayet samyag gostanākāramūṣayā /Kontext
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Kontext