Fundstellen

BhPr, 2, 3, 222.2
  khalve vimardayedekaṃ dinaṃ paścādviśodhayet //Kontext
RArṇ, 11, 117.2
  taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet //Kontext
RCint, 3, 7.1
  bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /Kontext
RCint, 3, 76.2
  etair vimarditaḥ sūto grasate sarvalohakam //Kontext
RCint, 3, 79.2
  viliptaṃ taptakhalvasthe rase dattvā vimardayet /Kontext
RCint, 3, 84.1
  sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /Kontext
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Kontext
RCint, 8, 16.2
  samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //Kontext
RCint, 8, 20.2
  śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //Kontext
RCint, 8, 48.1
  āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Kontext
RCūM, 10, 39.1
  pratyekamabhrakāṃśena dattvā caiva vimardayet /Kontext
RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Kontext
RCūM, 11, 60.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Kontext
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Kontext
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Kontext
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Kontext
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Kontext
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Kontext
RMañj, 6, 179.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Kontext
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 209.2
  tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet //Kontext
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Kontext
RMañj, 6, 289.1
  vimardya kanyakādrāvairnyasetkācamaye ghaṭe /Kontext
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Kontext
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Kontext
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Kontext
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Kontext
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Kontext
RRÅ, R.kh., 9, 45.1
  gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Kontext
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Kontext
RRÅ, V.kh., 16, 49.1
  bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /Kontext
RRÅ, V.kh., 2, 40.1
  bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /Kontext
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Kontext
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Kontext
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Kontext
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Kontext
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 101.2
  rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 4, 124.1
  haṃsapāccitrakadrāvair dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Kontext
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 9, 87.1
  tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /Kontext
RRS, 11, 32.2
  nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Kontext
ŚdhSaṃh, 2, 12, 23.1
  nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /Kontext
ŚdhSaṃh, 2, 12, 60.2
  bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //Kontext
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Kontext
ŚdhSaṃh, 2, 12, 231.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Kontext
ŚdhSaṃh, 2, 12, 245.2
  madhūkajātīmadanarasaireṣāṃ vimardayet //Kontext