References

BhPr, 2, 3, 222.2
  khalve vimardayedekaṃ dinaṃ paścādviśodhayet //Context
RArṇ, 11, 117.2
  taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet //Context
RCint, 3, 7.1
  bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /Context
RCint, 3, 76.2
  etair vimarditaḥ sūto grasate sarvalohakam //Context
RCint, 3, 79.2
  viliptaṃ taptakhalvasthe rase dattvā vimardayet /Context
RCint, 3, 84.1
  sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /Context
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Context
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Context
RCint, 8, 16.2
  samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //Context
RCint, 8, 20.2
  śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //Context
RCint, 8, 48.1
  āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /Context
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Context
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Context
RCūM, 10, 39.1
  pratyekamabhrakāṃśena dattvā caiva vimardayet /Context
RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Context
RCūM, 11, 60.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Context
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Context
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Context
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Context
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Context
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Context
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Context
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Context
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Context
RMañj, 6, 179.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Context
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Context
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Context
RMañj, 6, 209.2
  tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet //Context
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Context
RMañj, 6, 289.1
  vimardya kanyakādrāvairnyasetkācamaye ghaṭe /Context
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Context
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Context
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Context
RRÅ, R.kh., 9, 45.1
  gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /Context
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Context
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Context
RRÅ, V.kh., 16, 49.1
  bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /Context
RRÅ, V.kh., 2, 40.1
  bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /Context
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Context
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Context
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Context
RRÅ, V.kh., 4, 101.2
  rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 4, 124.1
  haṃsapāccitrakadrāvair dinamekaṃ vimardayet /Context
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Context
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Context
RRÅ, V.kh., 9, 87.1
  tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /Context
RRS, 11, 32.2
  nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Context
ŚdhSaṃh, 2, 12, 23.1
  nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /Context
ŚdhSaṃh, 2, 12, 60.2
  bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //Context
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Context
ŚdhSaṃh, 2, 12, 231.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Context
ŚdhSaṃh, 2, 12, 245.2
  madhūkajātīmadanarasaireṣāṃ vimardayet //Context