References

ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Context
ÅK, 1, 26, 53.1
  yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /Context
ÅK, 1, 26, 53.1
  yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /Context
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Context
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Context
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Context
BhPr, 2, 3, 37.1
  sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /Context
BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Context
BhPr, 2, 3, 38.2
  sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //Context
BhPr, 2, 3, 39.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /Context
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Context
BhPr, 2, 3, 184.2
  taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //Context
BhPr, 2, 3, 185.1
  tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /Context
BhPr, 2, 3, 185.1
  tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /Context
BhPr, 2, 3, 186.2
  samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //Context
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Context
BhPr, 2, 3, 223.1
  tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /Context
BhPr, 2, 3, 224.2
  sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //Context
RAdhy, 1, 59.1
  ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam /Context
RAdhy, 1, 61.1
  adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /Context
RAdhy, 1, 61.1
  adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /Context
RAdhy, 1, 63.1
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /Context
RAdhy, 1, 66.2
  sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //Context
RAdhy, 1, 68.1
  adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /Context
RAdhy, 1, 68.2
  sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //Context
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Context
RAdhy, 1, 73.2
  pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //Context
RAdhy, 1, 108.1
  kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /Context
RAdhy, 1, 255.2
  ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat //Context
RAdhy, 1, 256.1
  pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate /Context
RAdhy, 1, 256.2
  bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //Context
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Context
RAdhy, 1, 335.2
  kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //Context
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Context
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Context
RAdhy, 1, 358.2
  saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //Context
RAdhy, 1, 376.1
  aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /Context
RAdhy, 1, 390.1
  kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /Context
RAdhy, 1, 471.1
  culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /Context
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Context
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Context
RCint, 2, 26.1
  sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /Context
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Context
RCint, 4, 21.1
  abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /Context
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Context
RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Context
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Context
RCūM, 11, 38.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Context
RCūM, 14, 60.2
  tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //Context
RCūM, 14, 214.1
  ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /Context
RCūM, 5, 22.1
  uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /Context
RCūM, 5, 37.2
  sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //Context
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Context
RCūM, 5, 44.1
  khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /Context
RCūM, 5, 44.2
  sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //Context
RCūM, 5, 51.2
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //Context
RCūM, 5, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Context
RCūM, 5, 53.1
  yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /Context
RCūM, 5, 53.1
  yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /Context
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Context
RCūM, 5, 86.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RCūM, 5, 88.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Context
RHT, 18, 49.2
  puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //Context
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Context
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Context
RKDh, 1, 1, 53.1
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /Context
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Context
RKDh, 1, 1, 71.6
  sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //Context
RKDh, 1, 1, 109.2
  jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //Context
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RMañj, 2, 17.1
  bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /Context
RMañj, 2, 25.1
  sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet /Context
RMañj, 2, 27.1
  sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /Context
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Context
RMañj, 6, 329.1
  mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /Context
RPSudh, 1, 52.2
  culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //Context
RPSudh, 4, 39.1
  sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Context
RRÅ, R.kh., 4, 26.2
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //Context
RRÅ, R.kh., 6, 20.2
  peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //Context
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Context
RRÅ, R.kh., 9, 35.1
  sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /Context
RRÅ, R.kh., 9, 38.2
  piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //Context
RRÅ, V.kh., 17, 22.2
  sthālyāṃ vā pācayedetān bhavanti navanītavat //Context
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Context
RRS, 3, 25.1
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /Context
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Context
RRS, 3, 82.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Context
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Context
RRS, 9, 21.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Context
RRS, 9, 56.1
  sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /Context
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Context
RRS, 9, 57.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /Context
RRS, 9, 57.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /Context
RRS, 9, 66.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Context
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Context
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Context
RSK, 1, 20.2
  lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Context
ŚdhSaṃh, 2, 12, 11.1
  adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /Context
ŚdhSaṃh, 2, 12, 241.2
  kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //Context