Fundstellen

RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Kontext
RCint, 6, 19.1
  siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /Kontext
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Kontext
RMañj, 3, 20.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Kontext
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Kontext
RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Kontext
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Kontext
RRS, 3, 90.3
  mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //Kontext
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Kontext