References

RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Context
RCint, 6, 19.1
  siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /Context
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Context
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Context
RMañj, 3, 20.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Context
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Context
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Context
RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Context
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Context
RRS, 3, 90.3
  mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //Context
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Context