References

ÅK, 1, 26, 48.1
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /Context
ÅK, 1, 26, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Context
ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Context
ÅK, 1, 26, 118.2
  koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //Context
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Context
RCint, 3, 165.2
  vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam //Context
RCint, 8, 136.1
  hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /Context
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Context
RCūM, 5, 48.1
  vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /Context
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Context
RCūM, 5, 69.1
  ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /Context
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Context
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Context
RKDh, 1, 1, 96.2
  mallapālikayormadhye mṛdā samyaṅnirudhya ca //Context
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Context
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Context
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Context
RPSudh, 1, 122.1
  mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /Context
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Context
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Context
RPSudh, 2, 98.1
  madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /Context
RPSudh, 4, 10.1
  madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /Context
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Context
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Context
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Context
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Context
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Context
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Context
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Context
RRÅ, V.kh., 3, 62.2
  tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 2, 127.1
  andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /Context
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Context
RRS, 3, 30.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /Context
RRS, 9, 52.2
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //Context
RRS, 9, 58.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Context
RRS, 9, 83.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Context
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Context
ŚdhSaṃh, 2, 12, 13.1
  athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /Context
ŚdhSaṃh, 2, 12, 26.1
  mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /Context
ŚdhSaṃh, 2, 12, 26.2
  liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //Context