References

BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Context
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Context
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Context
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Context
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Context
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Context
RCint, 3, 206.1
  sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /Context
RCint, 8, 102.1
  kāle malapravṛttirlāghavamudare viśuddhir udgāre /Context
RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Context
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Context
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Context
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Context
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Context
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Context
ŚdhSaṃh, 2, 12, 140.2
  ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //Context