Fundstellen

RArṇ, 10, 53.2
  kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ //Kontext
RArṇ, 5, 2.3
  śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //Kontext
RArṇ, 7, 73.1
  rase ca bhṛṅgarājasya nimbukasya rase tathā /Kontext
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Kontext
RCint, 8, 16.2
  samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //Kontext
RCint, 8, 125.1
  śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /Kontext
RCint, 8, 164.2
  sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //Kontext
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Kontext
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Kontext
RMañj, 6, 218.1
  kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Kontext
RMañj, 6, 229.2
  karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //Kontext
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Kontext
RPSudh, 2, 95.2
  kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //Kontext
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Kontext
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Kontext
RPSudh, 6, 66.1
  bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /Kontext
RRÅ, R.kh., 7, 11.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /Kontext
RRÅ, R.kh., 7, 35.2
  gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //Kontext
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Kontext
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Kontext
RRS, 3, 107.0
  añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 205.1
  kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Kontext