Fundstellen

RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Kontext
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Kontext
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Kontext
RArṇ, 6, 59.1
  triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /Kontext
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Kontext
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Kontext
RCint, 3, 24.1
  navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /Kontext
RCint, 3, 63.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //Kontext
RCint, 6, 24.1
  hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /Kontext
RCint, 6, 32.2
  pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //Kontext
RCint, 6, 42.2
  jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /Kontext
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext
RCint, 8, 278.2
  kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //Kontext
RCūM, 10, 58.1
  bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /Kontext
RCūM, 11, 60.2
  kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RCūM, 14, 125.1
  tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /Kontext
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Kontext
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Kontext
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext