Fundstellen

RAdhy, 1, 121.1
  ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /Kontext
RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Kontext
RArṇ, 11, 168.1
  prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /Kontext
RArṇ, 4, 53.1
  pratīvāpaḥ purā yojyo niṣekas tadanantaram /Kontext
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Kontext
RCint, 2, 3.0
  no previewKontext
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Kontext
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RCūM, 14, 216.2
  goṇyāṃ nikṣipya vidhāya tadanantaram //Kontext
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Kontext
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Kontext
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Kontext
RPSudh, 2, 77.2
  triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //Kontext
RPSudh, 4, 37.2
  kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //Kontext
RRS, 3, 100.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext