References

ÅK, 1, 25, 25.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Context
BhPr, 2, 3, 28.0
  ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //Context
RAdhy, 1, 30.1
  krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /Context
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Context
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Context
RAdhy, 1, 347.1
  bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /Context
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Context
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Context
RArṇ, 14, 81.2
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //Context
RArṇ, 14, 156.1
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Context
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Context
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Context
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Context
RArṇ, 8, 13.1
  ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /Context
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Context
RCint, 3, 81.2
  dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //Context
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Context
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Context
RCint, 3, 126.2
  taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //Context
RCint, 4, 32.1
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa /Context
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Context
RCūM, 14, 6.1
  etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Context
RCūM, 4, 27.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /Context
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Context
RHT, 15, 16.1
  ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Context
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Context
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Context
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Context
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Context
RMañj, 6, 93.1
  bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /Context
RPSudh, 4, 90.2
  vipacedagniyogena yāmaṣoḍaśamātrayā //Context
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Context
RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Context
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Context
RRÅ, R.kh., 8, 82.2
  yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 13, 42.1
  bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /Context
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Context
RRÅ, V.kh., 6, 66.1
  bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /Context
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Context
RRÅ, V.kh., 6, 109.1
  svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Context
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Context
RRÅ, V.kh., 9, 60.1
  bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /Context
RRÅ, V.kh., 9, 101.1
  mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /Context
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Context
RRS, 8, 24.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Context
RRS, 9, 7.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Context
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Context
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Context
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Context
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Context
RSK, 2, 41.2
  ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //Context
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Context
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Context