Fundstellen

ÅK, 1, 25, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /Kontext
ÅK, 1, 25, 71.1
  dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /Kontext
ÅK, 1, 26, 212.2
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Kontext
RAdhy, 1, 301.2
  tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //Kontext
RCūM, 16, 14.2
  abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //Kontext
RCūM, 4, 32.2
  nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //Kontext
RCūM, 4, 39.1
  koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /Kontext
RCūM, 4, 46.2
  mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //Kontext
RCūM, 4, 73.1
  dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /Kontext
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Kontext
RCūM, 5, 109.1
  yāmayugmam atidhmānānnāsau dravati vahninā /Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext
RCūM, 5, 138.1
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā /Kontext
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Kontext
RRÅ, V.kh., 13, 88.2
  milanti nātra saṃdehas tīvradhmānānalena tu //Kontext
RRS, 10, 42.3
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Kontext
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Kontext
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Kontext
RRS, 8, 29.2
  nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //Kontext
RRS, 8, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /Kontext
RRS, 8, 53.1
  rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /Kontext