Fundstellen

ÅK, 1, 26, 48.2
  gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //Kontext
ÅK, 1, 26, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //Kontext
ÅK, 1, 26, 77.2
  vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //Kontext
ÅK, 1, 26, 77.2
  vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 118.2
  koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //Kontext
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 177.1
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /Kontext
ÅK, 1, 26, 178.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
ÅK, 1, 26, 209.2
  caturaṅgulavistāranimnatvena samanvitam //Kontext
ÅK, 1, 26, 213.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Kontext
ÅK, 1, 26, 213.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Kontext
BhPr, 2, 3, 152.0
  pralimpettena kalkena vastramaṅgulamātrakam //Kontext
RAdhy, 1, 246.1
  aparasyāṃ punarnālaṃ caturdaśāṅgulam /Kontext
RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Kontext
RAdhy, 1, 362.2
  nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //Kontext
RArṇ, 4, 8.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Kontext
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Kontext
RArṇ, 6, 62.1
  trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /Kontext
RCint, 3, 6.1
  tādṛśasvacchamasṛṇacaturaṅgulamardake /Kontext
RCint, 3, 55.1
  vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā /Kontext
RCint, 7, 8.1
  yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /Kontext
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Kontext
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Kontext
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Kontext
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Kontext
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Kontext
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Kontext
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Kontext
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Kontext
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 35.1
  dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 48.2
  gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //Kontext
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Kontext
RCūM, 5, 69.2
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //Kontext
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Kontext
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /Kontext
RCūM, 5, 125.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /Kontext
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
RCūM, 5, 135.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RCūM, 5, 138.2
  dvādaśāṅgulanimnā yā prādeśapramitā tathā //Kontext
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Kontext
RCūM, 5, 141.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //Kontext
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext
RCūM, 5, 160.1
  vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /Kontext
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Kontext
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Kontext
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 16, 22.1
  sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /Kontext
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Kontext
RHT, 5, 9.1
  vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /Kontext
RHT, 5, 9.2
  tasyoparyādeyā kaṭorikā cāṅgulotsedhā //Kontext
RHT, 5, 10.1
  vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /Kontext
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Kontext
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Kontext
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Kontext
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RKDh, 1, 1, 54.4
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RKDh, 1, 1, 54.4
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 108.2
  dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RKDh, 1, 1, 193.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Kontext
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Kontext
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 48.3
  mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //Kontext
RPSudh, 1, 49.1
  mukhe saptāṅgulāyāmā paritastridaśāṃgulā /Kontext
RPSudh, 1, 49.1
  mukhe saptāṅgulāyāmā paritastridaśāṃgulā /Kontext
RPSudh, 1, 121.1
  dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /Kontext
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 10, 22.1
  aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /Kontext
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Kontext
RPSudh, 10, 29.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Kontext
RPSudh, 10, 30.2
  dvādaśāṃgulavistārā caturasrā prakīrtitā //Kontext
RPSudh, 10, 36.1
  gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam /Kontext
RPSudh, 10, 40.1
  vitastipramitotsedhā sā budhne caturaṃgulā /Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 2, 68.1
  dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam /Kontext
RPSudh, 2, 68.1
  dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam /Kontext
RPSudh, 3, 29.1
  avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /Kontext
RRÅ, R.kh., 4, 22.1
  kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /Kontext
RRÅ, R.kh., 4, 34.2
  liptam aṅgulamānena sarvataḥ śoṣya golakam //Kontext
RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Kontext
RRÅ, V.kh., 11, 10.1
  tatkalkena limped vastre yāvad aṅgulamātrakam /Kontext
RRÅ, V.kh., 13, 38.3
  sarvato'ṅgulamānena vastramṛttikayā limpet //Kontext
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Kontext
RRÅ, V.kh., 15, 15.2
  lepamaṅgulamānena mūṣāyantramidaṃ bhavet //Kontext
RRÅ, V.kh., 16, 88.2
  lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 19, 44.1
  sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet /Kontext
RRÅ, V.kh., 19, 94.1
  lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /Kontext
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Kontext
RRÅ, V.kh., 20, 51.1
  kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /Kontext
RRÅ, V.kh., 4, 9.2
  kumārīdravapiṣṭena kācenāṅgulamātrakam //Kontext
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Kontext
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Kontext
RRÅ, V.kh., 7, 114.1
  bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /Kontext
RRS, 10, 23.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
RRS, 10, 24.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
RRS, 10, 30.2
  ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /Kontext
RRS, 10, 31.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
RRS, 10, 40.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RRS, 10, 43.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Kontext
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
RRS, 10, 45.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /Kontext
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext
RRS, 10, 62.1
  vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /Kontext
RRS, 11, 95.1
  bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /Kontext
RRS, 11, 95.1
  bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /Kontext
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Kontext
RRS, 9, 6.1
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RRS, 9, 6.1
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RRS, 9, 7.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 33.1
  sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /Kontext
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Kontext
RRS, 9, 53.1
  gartasya paritaḥ kuryātpālikām aṅgulocchrayām /Kontext
RRS, 9, 58.2
  gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //Kontext
RRS, 9, 67.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RRS, 9, 67.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Kontext
RRS, 9, 78.1
  caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /Kontext
RRS, 9, 78.1
  caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /Kontext
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Kontext
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Kontext
RRS, 9, 83.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RRS, 9, 85.1
  lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RRS, 9, 85.1
  lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Kontext
RSK, 2, 41.2
  ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //Kontext
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Kontext