Fundstellen

BhPr, 2, 3, 235.1
  sūryāvarto vajrakandaḥ kadalī devadālikā /Kontext
RArṇ, 15, 138.2
  mahāsomāhivallī ca sūryāvartaśca sundari /Kontext
RArṇ, 5, 22.1
  sūryāvartaśca kadalī vandhyā kośātakī tathā /Kontext
RArṇ, 7, 89.1
  sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /Kontext
RCint, 5, 7.2
  tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //Kontext
RHT, 9, 8.1
  sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī /Kontext
RRÅ, R.kh., 7, 37.2
  sūryāvartaṃ vajrakandaṃ kadalī devadālikā //Kontext
RRÅ, V.kh., 3, 93.1
  sūryāvarto vajrakandaḥ kadalī devadālikā /Kontext
RRS, 11, 58.1
  cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā /Kontext
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Kontext