Fundstellen

RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Kontext
RArṇ, 11, 200.1
  ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /Kontext
RCint, 3, 20.2
  kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //Kontext
RHT, 14, 4.1
  lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /Kontext
RHT, 16, 7.2
  tailārdrapaṭena tato bījaṃ prakṣipya samakālam //Kontext
RHT, 16, 9.1
  tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /Kontext
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RMañj, 2, 53.1
  ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /Kontext
RSK, 1, 20.2
  lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //Kontext