Fundstellen

ÅK, 1, 26, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Kontext
ÅK, 1, 26, 119.1
  vitastidvayam koṣṭhyāmāpūrayecchubhām /Kontext
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 3, 159.2
  no previewKontext
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /Kontext
RCint, 8, 34.2
  bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //Kontext
RCūM, 5, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Kontext
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RKDh, 1, 1, 109.2
  jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //Kontext
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Kontext
RMañj, 6, 97.2
  mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet //Kontext
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Kontext
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Kontext
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 45.2
  rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //Kontext
RSK, 1, 20.2
  lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //Kontext
ŚdhSaṃh, 2, 12, 91.2
  lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //Kontext
ŚdhSaṃh, 2, 12, 241.1
  kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /Kontext