References

BhPr, 2, 3, 235.2
  śigruḥ kośātakī vandhyā kākamācī ca bālakam //Context
RAdhy, 1, 44.1
  kākamācīrasenaivaṃ devadālīrasena ca /Context
RAdhy, 1, 100.1
  kākamācī mahārāṣṭrī haridrā tilaparṇikā /Context
RAdhy, 1, 178.2
  kākamācīraso deyastailatulyastataḥ punaḥ //Context
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Context
RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Context
RArṇ, 10, 52.1
  kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ /Context
RArṇ, 11, 31.2
  kākamācī ca mīnākṣī apāmārgo munistathā //Context
RArṇ, 5, 3.2
  anantā kākajaṅghā ca kākamācī kapotikā //Context
RArṇ, 5, 12.1
  kāñcanī vanarājī ca kākamācī ca keśinī /Context
RArṇ, 5, 18.2
  devadālī śaṅkhapuṣpī kākamācī hanūmatī //Context
RArṇ, 5, 22.2
  vajrakandodakakaṇā kākamācī ca śigrukaḥ //Context
RArṇ, 5, 24.1
  kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ /Context
RArṇ, 7, 90.1
  kākamācīdevadālīvajrakandarasaistathā /Context
RArṇ, 8, 25.1
  varṣābhūkadalīkandakākamācīpunarnavāḥ /Context
RArṇ, 8, 29.1
  abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /Context
RCint, 3, 223.1
  śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /Context
RCint, 5, 11.2
  śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī //Context
RCint, 8, 48.1
  āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /Context
RCint, 8, 254.1
  kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /Context
RHT, 12, 9.2
  svarasena kākamācyā rambhākandena mṛdnīyāt //Context
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Context
RHT, 18, 35.1
  nirguṇḍīkākamācīgojihvādugdhikāraktā /Context
RHT, 9, 8.2
  śigruśca vajrakando nīrakaṇā kākamācī ca //Context
RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Context
RPSudh, 2, 46.1
  kākamācīrasenaiva lāṃgalīsvarasena hi /Context
RPSudh, 2, 104.2
  gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //Context
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Context
RPSudh, 3, 63.1
  kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /Context
RPSudh, 5, 58.2
  kākamācī rājaśamī triphalā gṛhadhūmakaḥ //Context
RRÅ, R.kh., 2, 19.1
  cakramardo'mṛtākandaṃ kākamācī ravipriyā /Context
RRÅ, R.kh., 3, 4.1
  kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /Context
RRÅ, R.kh., 3, 6.1
  kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /Context
RRÅ, R.kh., 3, 26.1
  karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām /Context
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Context
RRÅ, R.kh., 4, 44.1
  yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /Context
RRÅ, R.kh., 7, 38.1
  śigru kośātakī vandhyā kākamācī ca vāyasī /Context
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Context
RRÅ, V.kh., 11, 20.1
  kākamācī jayā brāhmī cāṅgerī raktacitrakam /Context
RRÅ, V.kh., 12, 40.1
  apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /Context
RRÅ, V.kh., 13, 85.1
  varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /Context
RRÅ, V.kh., 13, 97.2
  pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //Context
RRÅ, V.kh., 3, 6.1
  ajāmārī kākamācī devadālīndravāruṇī /Context
RRÅ, V.kh., 3, 79.1
  śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /Context
RRÅ, V.kh., 3, 93.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukam //Context
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Context
RRÅ, V.kh., 6, 30.1
  dinaṃ jambīranīreṇa kākamācīdravairdinam /Context
RRÅ, V.kh., 6, 56.1
  khalve kṛtvā tridinamathitaṃ kākamācyā dravet /Context
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Context
RRS, 11, 56.2
  kākamācī mahārāṣṭrī haridrā tilaparṇikā //Context
RRS, 3, 119.2
  śigruśca vajrakando niraṅkaṇā kākamācī ca //Context
ŚdhSaṃh, 2, 12, 6.2
  kākamācīrasais tadvad dinamekaṃ ca mardayet //Context
ŚdhSaṃh, 2, 12, 157.2
  kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //Context