References

ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Context
BhPr, 2, 3, 157.1
  iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /Context
BhPr, 2, 3, 182.2
  iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca //Context
RArṇ, 10, 46.2
  iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RCint, 2, 26.2
  rakteṣṭikārajobhistadupari sūtasya turyāṃśam //Context
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Context
RCūM, 11, 96.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Context
RCūM, 5, 48.1
  vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /Context
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RCūM, 9, 2.2
  iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //Context
RMañj, 1, 22.1
  iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /Context
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Context
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Context
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Context
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Context
RRÅ, V.kh., 12, 7.2
  iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //Context
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Context
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Context
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Context
RRÅ, V.kh., 15, 80.2
  iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //Context
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Context
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 10, 81.1
  iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /Context
RRS, 11, 30.1
  gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /Context
RRS, 3, 128.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /Context
RRS, 3, 135.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Context