Fundstellen

BhPr, 1, 8, 27.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 82.0
  apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //Kontext
BhPr, 1, 8, 163.2
  kṛmiśothodarādhmānagulmānāhakaphāpaham //Kontext
BhPr, 2, 3, 69.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Kontext
BhPr, 2, 3, 145.2
  vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //Kontext
KaiNigh, 2, 6.1
  doṣatrayakṣayonmādagarodaraviṣajvarān /Kontext
KaiNigh, 2, 38.1
  śophārśomehavastyatilohitodarapāṇḍutāḥ /Kontext
KaiNigh, 2, 66.1
  vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān /Kontext
MPālNigh, 4, 24.2
  vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //Kontext
MPālNigh, 4, 43.2
  chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /Kontext
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Kontext
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RCint, 8, 212.1
  udaraṃ karṇanāsākṣimukhavaijātyameva ca /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 54.3
  udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /Kontext
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Kontext
RRĂ…, R.kh., 8, 73.2
  mehapāṇḍūdaravātakaphamṛtyukarau kila //Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Kontext