Fundstellen

RArṇ, 15, 203.2
  khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //Kontext
RCint, 3, 33.1
  lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /Kontext
RCint, 6, 36.1
  nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet /Kontext
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /Kontext
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Kontext
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Kontext
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Kontext
RHT, 8, 17.2
  paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //Kontext
RMañj, 2, 40.2
  haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //Kontext
RMañj, 2, 41.1
  dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext
RMañj, 5, 44.2
  ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //Kontext
RMañj, 6, 247.1
  ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /Kontext
RMañj, 6, 248.2
  haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, V.kh., 11, 30.1
  lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 99.2
  tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //Kontext
RRÅ, V.kh., 20, 100.2
  haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //Kontext
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Kontext