Fundstellen

Ã…K, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Kontext
Ã…K, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Kontext
Ã…K, 1, 26, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //Kontext
Ã…K, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Kontext
Ã…K, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Kontext
BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Kontext
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Kontext
BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Kontext
BhPr, 2, 3, 99.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
BhPr, 2, 3, 108.1
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 153.1
  tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /Kontext
BhPr, 2, 3, 215.2
  trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //Kontext
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Kontext
BhPr, 2, 3, 241.2
  vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //Kontext
BhPr, 2, 3, 243.1
  triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /Kontext
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
BhPr, 2, 3, 251.1
  gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /Kontext
KaiNigh, 2, 117.2
  sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //Kontext
RAdhy, 1, 60.2
  tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //Kontext
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Kontext
RAdhy, 1, 116.1
  bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /Kontext
RAdhy, 1, 302.1
  nistejasastṛtīye turye tryasrāśca vartulāḥ /Kontext
RAdhy, 1, 423.2
  kaṇīnāṃ koṣṭhake kṣepyo trisaptakam //Kontext
RAdhy, 1, 426.1
  vikhyātā yuktayastisraścaturthī nopapadyate /Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 454.1
  trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /Kontext
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Kontext
RAdhy, 1, 458.1
  hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /Kontext
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RAdhy, 1, 475.1
  śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /Kontext
RAdhy, 1, 477.1
  māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /Kontext
RArṇ, 1, 50.2
  trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /Kontext
RArṇ, 10, 31.1
  pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /Kontext
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Kontext
RArṇ, 10, 46.2
  iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //Kontext
RArṇ, 11, 26.3
  rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //Kontext
RArṇ, 11, 60.2
  jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //Kontext
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Kontext
RArṇ, 11, 96.2
  tribhāgasāritaṃ kṛtvā punastatraiva jārayet //Kontext
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Kontext
RArṇ, 11, 141.1
  anena kramayogena yadi jīrṇā triśṛṅkhalā /Kontext
RArṇ, 11, 183.1
  rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /Kontext
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Kontext
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Kontext
RArṇ, 11, 191.2
  tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //Kontext
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Kontext
RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Kontext
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Kontext
RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Kontext
RArṇ, 12, 138.1
  raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /Kontext
RArṇ, 12, 138.1
  raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /Kontext
RArṇ, 12, 187.2
  tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //Kontext
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Kontext
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Kontext
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Kontext
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Kontext
RArṇ, 12, 283.1
  bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /Kontext
RArṇ, 12, 286.3
  bhūśailamasti tatraiva tridinaṃ vedhi parvate //Kontext
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Kontext
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Kontext
RArṇ, 12, 297.1
  lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /Kontext
RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Kontext
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Kontext
RArṇ, 12, 360.1
  māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /Kontext
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Kontext
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Kontext
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Kontext
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Kontext
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Kontext
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Kontext
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Kontext
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext
RArṇ, 15, 83.2
  tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /Kontext
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /Kontext
RArṇ, 15, 188.2
  ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /Kontext
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Kontext
RArṇ, 16, 9.1
  evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /Kontext
RArṇ, 16, 33.2
  rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Kontext
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Kontext
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Kontext
RArṇ, 16, 49.1
  rañjayet trīṇi vārāṇi jāyate hema śobhanam /Kontext
RArṇ, 16, 51.2
  rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /Kontext
RArṇ, 16, 71.1
  vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /Kontext
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Kontext
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Kontext
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Kontext
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Kontext
RArṇ, 17, 19.1
  tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /Kontext
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Kontext
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Kontext
RArṇ, 17, 62.2
  athavā yantrakārasya caikadvitripalakramāt //Kontext
RArṇ, 17, 63.1
  tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā /Kontext
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Kontext
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Kontext
RArṇ, 17, 97.1
  guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /Kontext
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Kontext
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Kontext
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Kontext
RArṇ, 17, 134.1
  lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 4, 13.1
  evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /Kontext
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Kontext
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Kontext
RArṇ, 6, 32.2
  kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 41.1
  ekadvitricatuḥpañcasarvatomukhameva tat /Kontext
RArṇ, 6, 41.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //Kontext
RArṇ, 6, 47.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RArṇ, 6, 62.1
  trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /Kontext
RArṇ, 6, 70.2
  trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //Kontext
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Kontext
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Kontext
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Kontext
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Kontext
RArṇ, 7, 131.2
  tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //Kontext
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Kontext
RājNigh, 13, 1.1
  trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /Kontext
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 3, 6.2
  nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //Kontext
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Kontext
RCint, 3, 32.1
  pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /Kontext
RCint, 3, 37.1
  āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /Kontext
RCint, 3, 38.1
  athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 80.2
  bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 166.1
  tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /Kontext
RCint, 3, 178.1
  karṣā iti bahuvacanāttrayaḥ /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 198.3
  dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //Kontext
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Kontext
RCint, 3, 201.2
  trisaptāhādvarārohe kāmāndho jāyate naraḥ //Kontext
RCint, 3, 205.2
  na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //Kontext
RCint, 4, 27.1
  mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /Kontext
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Kontext
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Kontext
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Kontext
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Kontext
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Kontext
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Kontext
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Kontext
RCint, 6, 61.2
  dattvopari śarāvaṃ tu tridinānte samuddharet //Kontext
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Kontext
RCint, 7, 53.0
  trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //Kontext
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Kontext
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Kontext
RCint, 7, 99.1
  ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /Kontext
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Kontext
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Kontext
RCint, 8, 108.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCint, 8, 162.2
  maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //Kontext
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext
RCint, 8, 224.1
  yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /Kontext
RCint, 8, 232.1
  prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /Kontext
RCint, 8, 253.2
  tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //Kontext
RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Kontext
RCūM, 10, 71.1
  trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam /Kontext
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Kontext
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Kontext
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Kontext
RCūM, 11, 113.2
  trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Kontext
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Kontext
RCūM, 14, 54.1
  tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /Kontext
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Kontext
RCūM, 14, 96.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Kontext
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Kontext
RCūM, 14, 186.2
  nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 15, 39.2
  mūrchitastridinaṃ sūto madaṃ muñcati durdharam //Kontext
RCūM, 15, 40.2
  tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //Kontext
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 15, 53.1
  sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /Kontext
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Kontext
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 16, 92.1
  sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /Kontext
RCūM, 16, 94.1
  pādāṃśenārdhabhāgena tripādena samāṃśataḥ /Kontext
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 5, 28.1
  tribhirevordhvapātaiśca kasmāddoṣānna mucyate /Kontext
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Kontext
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Kontext
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Kontext
RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Kontext
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Kontext
RHT, 2, 3.2
  sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //Kontext
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Kontext
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Kontext
RHT, 2, 18.1
  bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /Kontext
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Kontext
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Kontext
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Kontext
RHT, 6, 3.1
  amunā krameṇa divasaistribhistribhirjārayedgrāsam /Kontext
RHT, 6, 3.1
  amunā krameṇa divasaistribhistribhirjārayedgrāsam /Kontext
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Kontext
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Kontext
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Kontext
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Kontext
RMañj, 4, 30.2
  trimantritena śaṃkhena dundubhir vādayed yadi //Kontext
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext
RMañj, 5, 39.1
  tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Kontext
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Kontext
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Kontext
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Kontext
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Kontext
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Kontext
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Kontext
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Kontext
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Kontext
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Kontext
RMañj, 6, 97.1
  tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /Kontext
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Kontext
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Kontext
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Kontext
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Kontext
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Kontext
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Kontext
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Kontext
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Kontext
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext
RMañj, 6, 278.1
  raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /Kontext
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext
RPSudh, 1, 35.0
  tridinaṃ svedayetsamyak svedanaṃ tadudīritam //Kontext
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Kontext
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Kontext
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Kontext
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Kontext
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Kontext
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Kontext
RPSudh, 2, 81.1
  khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /Kontext
RPSudh, 2, 87.1
  nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /Kontext
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 95.1
  triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /Kontext
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Kontext
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Kontext
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Kontext
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 3, 63.2
  siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //Kontext
RPSudh, 4, 4.2
  anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //Kontext
RPSudh, 4, 21.2
  kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //Kontext
RPSudh, 4, 80.3
  takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //Kontext
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Kontext
RPSudh, 5, 6.2
  śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /Kontext
RPSudh, 5, 49.1
  bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /Kontext
RPSudh, 5, 55.2
  trivāreṇa viśudhyanti rājāvartādayo rasāḥ //Kontext
RPSudh, 5, 68.2
  trivarṣasevanānnūnaṃ valīpalitanāśanam //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Kontext
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Kontext
RPSudh, 6, 16.1
  manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /Kontext
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Kontext
RPSudh, 6, 91.2
  trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //Kontext
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Kontext
RPSudh, 7, 49.2
  yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //Kontext
RRÃ…, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Kontext
RRÃ…, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Kontext
RRÃ…, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Kontext
RRÃ…, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Kontext
RRÃ…, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Kontext
RRÃ…, R.kh., 4, 40.1
  tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /Kontext
RRÃ…, R.kh., 5, 11.1
  trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /Kontext
RRÃ…, R.kh., 5, 20.2
  trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //Kontext
RRÃ…, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÃ…, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Kontext
RRÃ…, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Kontext
RRÃ…, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Kontext
RRÃ…, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Kontext
RRÃ…, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÃ…, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÃ…, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Kontext
RRÃ…, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Kontext
RRÃ…, R.kh., 7, 22.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
RRÃ…, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Kontext
RRÃ…, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Kontext
RRÃ…, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Kontext
RRÃ…, R.kh., 8, 8.2
  bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //Kontext
RRÃ…, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Kontext
RRÃ…, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Kontext
RRÃ…, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Kontext
RRÃ…, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Kontext
RRÃ…, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Kontext
RRÃ…, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Kontext
RRÃ…, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Kontext
RRÃ…, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÃ…, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÃ…, R.kh., 9, 27.2
  trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //Kontext
RRÃ…, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Kontext
RRÃ…, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Kontext
RRÃ…, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Kontext
RRÃ…, V.kh., 10, 20.2
  pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //Kontext
RRÃ…, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Kontext
RRÃ…, V.kh., 10, 60.1
  bhāvayedamlavargeṇa tridinaṃ hyātape khare /Kontext
RRÃ…, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Kontext
RRÃ…, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Kontext
RRÃ…, V.kh., 12, 20.1
  tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /Kontext
RRÃ…, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Kontext
RRÃ…, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÃ…, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Kontext
RRÃ…, V.kh., 12, 72.1
  kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /Kontext
RRÃ…, V.kh., 12, 73.2
  mardayettridinaṃ paścātpātyaṃ pātanayantrake //Kontext
RRÃ…, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Kontext
RRÃ…, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Kontext
RRÃ…, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Kontext
RRÃ…, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÃ…, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Kontext
RRÃ…, V.kh., 14, 48.1
  taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /Kontext
RRÃ…, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Kontext
RRÃ…, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Kontext
RRÃ…, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Kontext
RRÃ…, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Kontext
RRÃ…, V.kh., 15, 95.2
  mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //Kontext
RRÃ…, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Kontext
RRÃ…, V.kh., 16, 8.2
  ajāmūtrais trisaptāhaṃ bhāvayedātape khare /Kontext
RRÃ…, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Kontext
RRÃ…, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Kontext
RRÃ…, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Kontext
RRÃ…, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Kontext
RRÃ…, V.kh., 16, 58.1
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /Kontext
RRÃ…, V.kh., 16, 67.2
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //Kontext
RRÃ…, V.kh., 16, 69.1
  tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /Kontext
RRÃ…, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Kontext
RRÃ…, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Kontext
RRÃ…, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Kontext
RRÃ…, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Kontext
RRÃ…, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÃ…, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÃ…, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÃ…, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Kontext
RRÃ…, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Kontext
RRÃ…, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Kontext
RRÃ…, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÃ…, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÃ…, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Kontext
RRÃ…, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Kontext
RRÃ…, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Kontext
RRÃ…, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Kontext
RRÃ…, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Kontext
RRÃ…, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Kontext
RRÃ…, V.kh., 19, 95.2
  ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //Kontext
RRÃ…, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Kontext
RRÃ…, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Kontext
RRÃ…, V.kh., 20, 6.1
  tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /Kontext
RRÃ…, V.kh., 20, 15.1
  ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /Kontext
RRÃ…, V.kh., 20, 16.1
  āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /Kontext
RRÃ…, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Kontext
RRÃ…, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Kontext
RRÃ…, V.kh., 20, 41.1
  candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /Kontext
RRÃ…, V.kh., 20, 44.1
  dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /Kontext
RRÃ…, V.kh., 20, 48.1
  tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /Kontext
RRÃ…, V.kh., 20, 51.2
  śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //Kontext
RRÃ…, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Kontext
RRÃ…, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÃ…, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Kontext
RRÃ…, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Kontext
RRÃ…, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Kontext
RRÃ…, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 20, 84.2
  bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //Kontext
RRÃ…, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Kontext
RRÃ…, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÃ…, V.kh., 20, 115.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Kontext
RRÃ…, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Kontext
RRÃ…, V.kh., 20, 142.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Kontext
RRÃ…, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Kontext
RRÃ…, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÃ…, V.kh., 3, 33.1
  trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /Kontext
RRÃ…, V.kh., 3, 35.2
  kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //Kontext
RRÃ…, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Kontext
RRÃ…, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Kontext
RRÃ…, V.kh., 3, 51.2
  punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //Kontext
RRÃ…, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Kontext
RRÃ…, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Kontext
RRÃ…, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Kontext
RRÃ…, V.kh., 4, 102.2
  dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 4, 122.2
  siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam //Kontext
RRÃ…, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÃ…, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÃ…, V.kh., 5, 22.2
  trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Kontext
RRÃ…, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Kontext
RRÃ…, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Kontext
RRÃ…, V.kh., 6, 56.1
  khalve kṛtvā tridinamathitaṃ kākamācyā dravet /Kontext
RRÃ…, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÃ…, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Kontext
RRÃ…, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRÃ…, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Kontext
RRÃ…, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Kontext
RRÃ…, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Kontext
RRÃ…, V.kh., 7, 24.1
  bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /Kontext
RRÃ…, V.kh., 7, 31.1
  tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /Kontext
RRÃ…, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Kontext
RRÃ…, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÃ…, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Kontext
RRÃ…, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Kontext
RRÃ…, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Kontext
RRÃ…, V.kh., 7, 79.1
  kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /Kontext
RRÃ…, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Kontext
RRÃ…, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Kontext
RRÃ…, V.kh., 7, 85.1
  gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /Kontext
RRÃ…, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Kontext
RRÃ…, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Kontext
RRÃ…, V.kh., 7, 124.2
  tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //Kontext
RRÃ…, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Kontext
RRÃ…, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Kontext
RRÃ…, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Kontext
RRÃ…, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Kontext
RRÃ…, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Kontext
RRÃ…, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÃ…, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRÃ…, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Kontext
RRÃ…, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Kontext
RRÃ…, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Kontext
RRÃ…, V.kh., 8, 106.2
  asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //Kontext
RRÃ…, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Kontext
RRÃ…, V.kh., 9, 9.2
  nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //Kontext
RRÃ…, V.kh., 9, 13.1
  tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /Kontext
RRÃ…, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Kontext
RRÃ…, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Kontext
RRÃ…, V.kh., 9, 65.2
  tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //Kontext
RRÃ…, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Kontext
RRÃ…, V.kh., 9, 69.2
  mardayettaptakhalve tu tridinānte samuddharet //Kontext
RRÃ…, V.kh., 9, 83.2
  devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //Kontext
RRÃ…, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Kontext
RRÃ…, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Kontext
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Kontext
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Kontext
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 2, 43.2
  adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //Kontext
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Kontext
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Kontext
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Kontext
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Kontext
RRS, 3, 157.2
  trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Kontext
RRS, 3, 161.2
  dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //Kontext
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 5, 67.0
  muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RRS, 5, 101.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RRS, 5, 135.1
  dhānyarāśau nyasetpaścāttridinānte samuddharet /Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Kontext
RRS, 5, 172.2
  drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /Kontext
RRS, 5, 220.2
  nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 30.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RRS, 9, 33.2
  śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //Kontext
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Kontext
RSK, 1, 21.2
  tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //Kontext
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Kontext
RSK, 2, 19.2
  jāyate tripuṭād bhasma vālukāyantrato'thavā //Kontext
RSK, 2, 26.1
  kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /Kontext
RSK, 2, 43.2
  trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //Kontext
RSK, 2, 50.1
  gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /Kontext
RSK, 2, 59.2
  trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //Kontext
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Kontext
ŚdhSaṃh, 2, 11, 80.2
  punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 84.1
  taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /Kontext
ŚdhSaṃh, 2, 12, 5.1
  vastreṇa dolikāyantre svedayetkāñjikaistryaham /Kontext
ŚdhSaṃh, 2, 12, 24.1
  athavā bindulīkīṭai raso mardyastrivāsaram /Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 54.1
  bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /Kontext
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Kontext
ŚdhSaṃh, 2, 12, 114.2
  dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //Kontext
ŚdhSaṃh, 2, 12, 142.2
  triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //Kontext
ŚdhSaṃh, 2, 12, 143.2
  lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //Kontext
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 164.1
  triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /Kontext
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Kontext
ŚdhSaṃh, 2, 12, 198.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /Kontext
ŚdhSaṃh, 2, 12, 209.1
  pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /Kontext
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Kontext
ŚdhSaṃh, 2, 12, 235.2
  viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //Kontext
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 277.1
  tataḥ kanyādravair gharme tridinaṃ parimardayet /Kontext
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Kontext
ŚdhSaṃh, 2, 12, 279.2
  rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //Kontext
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext
ŚdhSaṃh, 2, 12, 291.2
  gomūtramadhye nikṣipya sthāpayedātape tryaham //Kontext
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Kontext