References

BhPr, 1, 8, 176.2
  sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ //Context
BhPr, 1, 8, 203.2
  yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam //Context
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Context
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Context
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Context
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Context
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Context
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Context
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Context
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Context
RCint, 8, 80.1
  śarīralāghavakaramārogyaṃ puṣṭivardhanam /Context
RCūM, 11, 104.3
  vardhano rasavīryasya dīpano jāraṇastathā //Context
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Context
RMañj, 3, 39.1
  ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /Context
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Context
RPSudh, 6, 86.2
  vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //Context
RRÅ, R.kh., 9, 63.2
  kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //Context
RRÅ, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Context
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Context
RRS, 3, 143.2
  vardhano rasavīryasya dīpano jāraṇastathā //Context
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Context