References

RArṇ, 10, 45.2
  nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //Context
RArṇ, 13, 9.2
  pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //Context
RArṇ, 13, 19.1
  jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /Context
RArṇ, 4, 2.3
  dhamanīlohayantrāṇi khallapāṣāṇamardakam //Context
RArṇ, 4, 37.2
  kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā //Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Context
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Context
RājNigh, 13, 141.1
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Context
RCint, 4, 45.1
  pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /Context
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Context
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Context
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Context
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Context
RMañj, 2, 24.1
  mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /Context
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Context
RPSudh, 4, 59.1
  khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /Context
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Context
RPSudh, 6, 9.1
  pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /Context
RRÅ, R.kh., 4, 32.2
  stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //Context
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Context
RRÅ, V.kh., 18, 112.1
  caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /Context
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Context
RRÅ, V.kh., 3, 18.4
  kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //Context
RRÅ, V.kh., 4, 54.1
  kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /Context
RRÅ, V.kh., 4, 55.1
  susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /Context
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Context
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Context
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Context
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Context