Fundstellen

RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Kontext
RAdhy, 1, 301.2
  tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //Kontext
RAdhy, 1, 475.1
  śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /Kontext
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Kontext
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Kontext
RArṇ, 17, 65.2
  surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //Kontext
RCint, 6, 49.1
  prathame rajanīcūrṇaṃ dvitīye ca yavānikām /Kontext
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Kontext
RCint, 7, 31.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //Kontext
RCint, 7, 38.1
  saṃtāpaḥ prathame vege dvitīye vepathurbhavet /Kontext
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Kontext
RCūM, 11, 107.2
  prathamo'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Kontext
RMañj, 4, 16.1
  prathame sarṣapī mātrā dvitīye sarṣapadvayam /Kontext
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Kontext
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Kontext
RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 1, 3.2
  kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 5, 79.2
  prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //Kontext
RPSudh, 5, 92.1
  prathamo hemavimalo hemavadvarṇasaṃyutaḥ /Kontext
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Kontext
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 7, 3.1
  padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /Kontext
RRĂ…, V.kh., 18, 115.1
  vajrabījena tulyena prathamā sāraṇā bhavet /Kontext
RRS, 3, 148.0
  prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RRS, 9, 72.1
  dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /Kontext