References

RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Context
RAdhy, 1, 399.2
  dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati //Context
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Context
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Context
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RCint, 6, 37.2
  pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /Context
RCūM, 14, 35.1
  svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /Context
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Context
RCūM, 14, 101.2
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //Context
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Context
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Context
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Context
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Context
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Context
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Context
RRÅ, V.kh., 13, 74.1
  aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Context
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Context
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Context
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Context
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Context
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Context
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Context
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RRS, 5, 110.1
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /Context
RSK, 1, 21.2
  tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //Context
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Context
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Context