References

BhPr, 1, 8, 132.2
  naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā //Context
KaiNigh, 2, 44.1
  kucailā kunaṭī golā nepālā kavarī kalā /Context
MPālNigh, 4, 25.1
  manaḥśilā śilā golā naipālī kunaṭī kulā /Context
RArṇ, 12, 119.3
  rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /Context
RArṇ, 12, 120.2
  kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //Context
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Context
RArṇ, 12, 230.1
  gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /Context
RArṇ, 12, 306.1
  kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /Context
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Context
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Context
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Context
RArṇ, 8, 43.2
  kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //Context
RājNigh, 13, 48.1
  manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Context
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Context
RCint, 8, 58.1
  śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /Context
RCint, 8, 62.2
  kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //Context
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Context
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Context
RHT, 17, 5.1
  ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram /Context
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Context
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Context
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Context
RRÅ, V.kh., 20, 68.1
  rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /Context
RRÅ, V.kh., 20, 72.1
  pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam /Context
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Context
RRS, 3, 164.1
  rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /Context