Fundstellen

BhPr, 1, 8, 79.1
  sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham /Kontext
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Kontext
RArṇ, 7, 86.2
  vipacedāyase pātre goghṛtena vimiśritam //Kontext
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Kontext
RCūM, 14, 91.1
  vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /Kontext
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Kontext
RCūM, 15, 47.2
  kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //Kontext
RCūM, 3, 9.1
  āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /Kontext
RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Kontext
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Kontext
RMañj, 5, 70.1
  dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /Kontext
RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Kontext
RPSudh, 1, 73.2
  taptam āyasakhalvena taptenātha pramardayet //Kontext
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Kontext
RRÅ, R.kh., 7, 36.1
  mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /Kontext
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Kontext
RRS, 3, 164.2
  vipacedāyase pātre mahiṣīkṣīrasaṃyutam //Kontext
RRS, 7, 8.2
  āyasāstaptakhallāśca mardakāśca tathāvidhāḥ //Kontext