References

BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Context
BhPr, 1, 8, 168.2
  pravālayuktānyetāni mahāratnāni vai nava //Context
RAdhy, 1, 41.1
  saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /Context
RAdhy, 1, 74.1
  pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /Context
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Context
RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Context
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Context
RAdhy, 1, 247.2
  yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //Context
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Context
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Context
RArṇ, 12, 262.2
  praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /Context
RArṇ, 16, 24.1
  tato vai sūtarājasya jāyate raśmimaṇḍalam /Context
RArṇ, 5, 34.2
  pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /Context
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Context
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Context
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Context
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Context
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Context
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Context
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Context
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Context
RMañj, 4, 21.1
  dadedvai sarvarogeṣu mṛtāśini hitāśini /Context
RMañj, 6, 308.2
  ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //Context
RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Context
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Context
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Context
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Context
RPSudh, 10, 13.3
  kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //Context
RPSudh, 10, 32.1
  adhobhāge vidhātavyā dehalī dhamanāya vai /Context
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Context
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Context
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Context
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 30.2
  pāṭhārasena saṃmardya lajjālusvarasena vai //Context
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Context
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Context
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Context
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Context
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Context
RPSudh, 3, 25.1
  tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai /Context
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Context
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 24.2
  tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Context
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Context
RPSudh, 5, 32.1
  bharjitaṃ daśavārāṇi lohakharparakeṇa vai /Context
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Context
RPSudh, 5, 65.2
  śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai //Context
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Context
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Context
RPSudh, 6, 91.1
  sādhāraṇarasāḥ sarve bījapūrarasena vai /Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Context
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Context
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Context
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Context
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Context
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Context
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Context
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Context
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Context
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Context
RRĂ…, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Context
RRĂ…, R.kh., 8, 18.1
  adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /Context
RRĂ…, R.kh., 9, 21.2
  patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //Context
RRĂ…, R.kh., 9, 28.2
  divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //Context
RRĂ…, V.kh., 1, 39.1
  rasadīkṣā śivenoktā dātavyā sādhakāya vai /Context
RRĂ…, V.kh., 10, 9.1
  lohasya kuṭyamānasya sutaptasya dalāni vai /Context
RRĂ…, V.kh., 10, 16.2
  pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //Context
RRĂ…, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Context
RRĂ…, V.kh., 12, 15.2
  pūrvavat sāraṇāyantre bījena dviguṇena vai //Context
RRĂ…, V.kh., 12, 21.2
  tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //Context
RRĂ…, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Context
RRĂ…, V.kh., 14, 52.2
  śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /Context
RRĂ…, V.kh., 14, 99.1
  tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /Context
RRĂ…, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Context
RRĂ…, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Context
RRĂ…, V.kh., 15, 37.1
  jāritaṃ jārayettena svarṇavajreṇa vai tridhā /Context
RRĂ…, V.kh., 15, 51.1
  mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /Context
RRĂ…, V.kh., 15, 76.2
  jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //Context
RRĂ…, V.kh., 15, 89.2
  mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //Context
RRĂ…, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Context
RRĂ…, V.kh., 15, 103.1
  jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai /Context
RRĂ…, V.kh., 15, 104.3
  dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai //Context
RRĂ…, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Context
RRĂ…, V.kh., 15, 109.1
  ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai /Context
RRĂ…, V.kh., 15, 110.2
  samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //Context
RRĂ…, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Context
RRĂ…, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Context
RRĂ…, V.kh., 16, 7.1
  udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /Context
RRĂ…, V.kh., 16, 13.3
  tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //Context
RRĂ…, V.kh., 16, 23.2
  pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //Context
RRĂ…, V.kh., 16, 33.2
  tato vyomādisatvāni tulyatulyāni tasya vai //Context
RRĂ…, V.kh., 16, 35.2
  tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //Context
RRĂ…, V.kh., 16, 41.2
  tulyena kāṃjikenaiva sārayeccātha tena vai /Context
RRĂ…, V.kh., 16, 53.2
  pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //Context
RRĂ…, V.kh., 16, 61.1
  mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /Context
RRĂ…, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Context
RRĂ…, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Context
RRĂ…, V.kh., 16, 94.2
  tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //Context
RRĂ…, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Context
RRĂ…, V.kh., 16, 112.1
  catuḥṣaṣṭitamāṃśena datte tāramanena vai /Context
RRĂ…, V.kh., 16, 117.1
  evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /Context
RRĂ…, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Context
RRĂ…, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Context
RRĂ…, V.kh., 18, 73.2
  melitaṃ pūrvayogena jārayet tat krameṇa vai //Context
RRĂ…, V.kh., 18, 87.2
  cārayejjārayettadvat samāṃśaṃ cātha tasya vai //Context
RRĂ…, V.kh., 18, 108.1
  tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /Context
RRĂ…, V.kh., 18, 114.2
  jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //Context
RRĂ…, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRĂ…, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Context
RRĂ…, V.kh., 18, 141.1
  abhrasatvaprakāreṇa jārayettat krameṇa vai /Context
RRĂ…, V.kh., 18, 143.2
  jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //Context
RRĂ…, V.kh., 18, 149.1
  rasabījena cānyena tridhā sāryaṃ krameṇa vai /Context
RRĂ…, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Context
RRĂ…, V.kh., 18, 152.2
  tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //Context
RRĂ…, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Context
RRĂ…, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Context
RRĂ…, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRĂ…, V.kh., 19, 3.1
  mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /Context
RRĂ…, V.kh., 19, 10.2
  sarve marakatāstena samīcīnā bhavanti vai //Context
RRĂ…, V.kh., 19, 28.2
  bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //Context
RRĂ…, V.kh., 19, 30.2
  kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //Context
RRĂ…, V.kh., 19, 32.2
  kārayetpūrvavattāni mauktikāni bhavanti vai //Context
RRĂ…, V.kh., 19, 36.2
  chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //Context
RRĂ…, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Context
RRĂ…, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Context
RRĂ…, V.kh., 20, 40.0
  bhavatyeṣa khoṭo vai sarvakāryakṛt //Context
RRĂ…, V.kh., 20, 53.2
  kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //Context
RRĂ…, V.kh., 20, 96.2
  mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //Context
RRĂ…, V.kh., 20, 113.1
  atisthūlasya bhekasya nivāryāntrāṇi tatra vai /Context
RRĂ…, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Context
RRĂ…, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Context
RRĂ…, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Context
RRĂ…, V.kh., 4, 69.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Context
RRĂ…, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Context
RRĂ…, V.kh., 4, 137.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Context
RRĂ…, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Context
RRĂ…, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Context
RRĂ…, V.kh., 6, 2.2
  tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam //Context
RRĂ…, V.kh., 6, 74.1
  evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /Context
RRĂ…, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Context
RRĂ…, V.kh., 7, 53.1
  candrārkaśatabhāgena madhunāktena tena vai /Context
RRĂ…, V.kh., 8, 139.1
  nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /Context
RRĂ…, V.kh., 9, 56.2
  yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //Context
RRĂ…, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Context
RRĂ…, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Context
RSK, 1, 22.1
  pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /Context