Fundstellen

ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Kontext
ÅK, 1, 25, 83.2
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam //Kontext
ÅK, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Kontext
RAdhy, 1, 477.2
  bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //Kontext
RAdhy, 1, 478.1
  guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /Kontext
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Kontext
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RājNigh, 13, 102.2
  viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //Kontext
RājNigh, 13, 141.2
  ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //Kontext
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Kontext
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Kontext
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RCint, 8, 272.2
  pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RHT, 5, 30.2
  sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RMañj, 3, 54.2
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //Kontext
RMañj, 3, 86.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RMañj, 4, 20.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //Kontext
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Kontext
RPSudh, 3, 22.1
  nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /Kontext
RPSudh, 6, 28.2
  nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //Kontext
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Kontext
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RRS, 4, 1.0
  maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //Kontext
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RRS, 8, 64.1
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /Kontext
RRS, 9, 46.2
  etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /Kontext