Fundstellen

BhPr, 1, 8, 166.1
  ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /Kontext
BhPr, 1, 8, 168.1
  puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /Kontext
BhPr, 1, 8, 181.0
  puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ //Kontext
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Kontext
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Kontext
RArṇ, 8, 13.1
  ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /Kontext
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Kontext
RājNigh, 13, 168.2
  pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //Kontext
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Kontext
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Kontext
RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Kontext
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Kontext
RCint, 7, 68.1
  puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 12, 18.2
  kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet //Kontext
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Kontext
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RMañj, 3, 99.1
  puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RPSudh, 7, 17.1
  svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Kontext
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Kontext
RRÅ, V.kh., 18, 174.2
  bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRS, 4, 4.1
  puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Kontext
RRS, 4, 25.2
  kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet //Kontext
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Kontext
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Kontext