Fundstellen

BhPr, 1, 8, 166.2
  indranīlaśca gomedastathā vaidūryamityapi /Kontext
KaiNigh, 2, 139.2
  aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam //Kontext
KaiNigh, 2, 143.1
  vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /Kontext
MPālNigh, 4, 56.0
  nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam //Kontext
MPālNigh, 4, 59.2
  gomedavajravaiḍūryanīlagārutmatādayaḥ //Kontext
RArṇ, 6, 120.3
  vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //Kontext
RājNigh, 13, 190.1
  vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /Kontext
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Kontext
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 193.2
  satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //Kontext
RājNigh, 13, 194.2
  sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //Kontext
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Kontext
RCint, 7, 65.2
  vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /Kontext
RCint, 7, 69.1
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /Kontext
RCūM, 12, 51.1
  vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RCūM, 12, 52.2
  raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //Kontext
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RCūM, 12, 55.3
  rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Kontext
RRÅ, V.kh., 17, 64.2
  pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam //Kontext
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Kontext
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Kontext
RRS, 4, 57.1
  vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Kontext
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RRS, 4, 61.3
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //Kontext