References

BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Context
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Context
MPālNigh, 4, 60.2
  māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //Context
RArṇ, 12, 124.2
  paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /Context
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Context
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Context
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Context
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Context