Fundstellen

BhPr, 1, 8, 166.2
  indranīlaśca gomedastathā vaidūryamityapi /Kontext
BhPr, 1, 8, 168.1
  puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /Kontext
KaiNigh, 2, 139.1
  sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam /Kontext
MPālNigh, 4, 54.0
  gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā //Kontext
MPālNigh, 4, 59.2
  gomedavajravaiḍūryanīlagārutmatādayaḥ //Kontext
RājNigh, 13, 185.1
  gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /Kontext
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RājNigh, 13, 189.2
  vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //Kontext
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Kontext
RCint, 7, 65.2
  vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /Kontext
RCint, 7, 69.1
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 12, 48.3
  nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //Kontext
RCūM, 12, 49.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RCūM, 12, 55.3
  rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //Kontext
RMañj, 3, 100.1
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 47.2
  nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //Kontext
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Kontext
RRĂ…, V.kh., 19, 12.0
  gomedāni tu tānyeva pravartante na saṃśayaḥ //Kontext
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 4, 54.2
  nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 55.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 4, 61.3
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //Kontext