Fundstellen

RCint, 8, 123.1
  saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /Kontext
RCūM, 12, 3.1
  rase rasāyane dāne dhāraṇe ca devatārcane /Kontext
RCūM, 12, 68.2
  rase rasāyane dāne dhāraṇe cānyathānyathā //Kontext
RCūM, 16, 2.2
  toṣitastena gaurīśo jagattritayadānataḥ //Kontext
RPSudh, 7, 2.2
  dāne rasāyane caiva dhāraṇe devatārcane //Kontext
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Kontext
RRĂ…, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRS, 4, 8.1
  rase rasāyane dāne dhāraṇe devatārcane /Kontext