Fundstellen

RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Kontext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 5, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
RHT, 2, 11.1
  tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RRÅ, R.kh., 4, 3.1
  ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Kontext
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 6, 26.2
  ūrdhvapātraṃ nirūpyātha secayedamlakena tat //Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RSK, 1, 22.2
  lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ //Kontext
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Kontext
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Kontext
RSK, 1, 28.2
  sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //Kontext