References

ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Context
ÅK, 1, 26, 178.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Context
RCint, 2, 8.0
  no previewContext
RCint, 3, 88.1
  aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /Context
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Context
RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Context
RCūM, 12, 15.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Context
RCūM, 12, 22.1
  tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /Context
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Context
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RCūM, 5, 10.1
  mardakaścipiṭo'dhastāt sugrahaśca śikhopari /Context
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Context
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Context
RPSudh, 10, 29.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Context
RPSudh, 7, 6.2
  karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //Context
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Context
RRS, 10, 31.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RRS, 4, 12.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //Context
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Context
RRS, 4, 29.1
  tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /Context
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Context
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RRS, 9, 65.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Context
RRS, 9, 84.1
  mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /Context