References

BhPr, 1, 8, 47.1
  ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /Context
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Context
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Context
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Context
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Context
RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Context
RAdhy, 1, 19.1
  pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /Context
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Context
RAdhy, 1, 36.1
  citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /Context
RAdhy, 1, 36.2
  vajrakandarasenaiva piṣṭād vaṅgajakālikā //Context
RAdhy, 1, 37.1
  kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /Context
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Context
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RCint, 8, 210.1
  ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /Context
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Context
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Context
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Context
RCūM, 14, 158.2
  aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //Context
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Context
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RMañj, 6, 74.1
  śītajvare dāhapūrve gulme śūle tridoṣaje /Context
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Context
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Context
RPSudh, 3, 45.2
  śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet //Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Context
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Context
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Context
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Context
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Context
RPSudh, 4, 103.1
  pramehān vātajān rogān dhanurvātādikān gadān /Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Context
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Context
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Context
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Context
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Context
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Context
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Context
RRS, 5, 187.2
  aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //Context
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Context
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Context
ŚdhSaṃh, 2, 12, 64.1
  kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /Context
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Context